B 12-14(18) Indrākṣistotra

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14r

Title Indrākṣistotra

Remarks assigned to Bhaviṣyapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||

indrākṣī nāma sā devī devatī(!) samudāhṛtā |
gaurī śā⁅kāmbha⁆rī devī ⁅durgā⁆+++ viśrutā |
kātyāyaṇī mahādevī caṇḍaghaṇṭā mahātapāḥ ||
śāvitrī sā ca gāyatrī brahmāṇī brahmavādinī |
nārāyaṇī bhadrakālī rudrāṇī kṛsṇapiṅgalā ||
agnijvālā ro+⁅dra⁆(!)mukhī kālarātrī tapasinī(!) |
meghasvanī sahasrāṃkṣī(!) viṣṇumāyā jvarodarī(!) || (fol. 54v5-55r2)


End

bhagavatī sarvvaśaktī nama(!) tasyai namas tasye(!) namo namaḥ |
ete(!) nāma paṭhed devyā stutvā śakreṇa dhīmatā ||
śatamā(!) varttayed yas tu mucyate vyādhivanvanāt(?) |
āvarttane sahasrāṃkṣī labhate vāñchitaṃ phalam || ❁ || (fol. 55r3-4)


Colophon

iti bhaviṣyapurāṇe indrāṃkṣitotraṃ(!) samāptam || ❁ || (fol. 55r4-5)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-09-2010